| Singular | Dual | Plural |
| Nominative |
कर्दमराजः
kardamarājaḥ
|
कर्दमराजौ
kardamarājau
|
कर्दमराजाः
kardamarājāḥ
|
| Vocative |
कर्दमराज
kardamarāja
|
कर्दमराजौ
kardamarājau
|
कर्दमराजाः
kardamarājāḥ
|
| Accusative |
कर्दमराजम्
kardamarājam
|
कर्दमराजौ
kardamarājau
|
कर्दमराजान्
kardamarājān
|
| Instrumental |
कर्दमराजेन
kardamarājena
|
कर्दमराजाभ्याम्
kardamarājābhyām
|
कर्दमराजैः
kardamarājaiḥ
|
| Dative |
कर्दमराजाय
kardamarājāya
|
कर्दमराजाभ्याम्
kardamarājābhyām
|
कर्दमराजेभ्यः
kardamarājebhyaḥ
|
| Ablative |
कर्दमराजात्
kardamarājāt
|
कर्दमराजाभ्याम्
kardamarājābhyām
|
कर्दमराजेभ्यः
kardamarājebhyaḥ
|
| Genitive |
कर्दमराजस्य
kardamarājasya
|
कर्दमराजयोः
kardamarājayoḥ
|
कर्दमराजानाम्
kardamarājānām
|
| Locative |
कर्दमराजे
kardamarāje
|
कर्दमराजयोः
kardamarājayoḥ
|
कर्दमराजेषु
kardamarājeṣu
|