Sanskrit tools

Sanskrit declension


Declension of कर्दमराज kardamarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमराजः kardamarājaḥ
कर्दमराजौ kardamarājau
कर्दमराजाः kardamarājāḥ
Vocative कर्दमराज kardamarāja
कर्दमराजौ kardamarājau
कर्दमराजाः kardamarājāḥ
Accusative कर्दमराजम् kardamarājam
कर्दमराजौ kardamarājau
कर्दमराजान् kardamarājān
Instrumental कर्दमराजेन kardamarājena
कर्दमराजाभ्याम् kardamarājābhyām
कर्दमराजैः kardamarājaiḥ
Dative कर्दमराजाय kardamarājāya
कर्दमराजाभ्याम् kardamarājābhyām
कर्दमराजेभ्यः kardamarājebhyaḥ
Ablative कर्दमराजात् kardamarājāt
कर्दमराजाभ्याम् kardamarājābhyām
कर्दमराजेभ्यः kardamarājebhyaḥ
Genitive कर्दमराजस्य kardamarājasya
कर्दमराजयोः kardamarājayoḥ
कर्दमराजानाम् kardamarājānām
Locative कर्दमराजे kardamarāje
कर्दमराजयोः kardamarājayoḥ
कर्दमराजेषु kardamarājeṣu