|  | Singular | Dual | Plural | 
	      | Nominativo | कर्दमराजः
					kardamarājaḥ 
 | कर्दमराजौ
					kardamarājau 
 | कर्दमराजाः
					kardamarājāḥ 
 | 
          | Vocativo | कर्दमराज
					kardamarāja 
 | कर्दमराजौ
					kardamarājau 
 | कर्दमराजाः
					kardamarājāḥ 
 | 
          | Acusativo | कर्दमराजम्
					kardamarājam 
 | कर्दमराजौ
					kardamarājau 
 | कर्दमराजान्
					kardamarājān 
 | 
          | Instrumental | कर्दमराजेन
					kardamarājena 
 | कर्दमराजाभ्याम्
					kardamarājābhyām 
 | कर्दमराजैः
					kardamarājaiḥ 
 | 
          | Dativo | कर्दमराजाय
					kardamarājāya 
 | कर्दमराजाभ्याम्
					kardamarājābhyām 
 | कर्दमराजेभ्यः
					kardamarājebhyaḥ 
 | 
          | Ablativo | कर्दमराजात्
					kardamarājāt 
 | कर्दमराजाभ्याम्
					kardamarājābhyām 
 | कर्दमराजेभ्यः
					kardamarājebhyaḥ 
 | 
          | Genitivo | कर्दमराजस्य
					kardamarājasya 
 | कर्दमराजयोः
					kardamarājayoḥ 
 | कर्दमराजानाम्
					kardamarājānām 
 | 
          | Locativo | कर्दमराजे
					kardamarāje 
 | कर्दमराजयोः
					kardamarājayoḥ 
 | कर्दमराजेषु
					kardamarājeṣu 
 |