| Singular | Dual | Plural | |
| Nominative |
कर्दमराजा
kardamarājā |
कर्दमराजानौ
kardamarājānau |
कर्दमराजानः
kardamarājānaḥ |
| Vocative |
कर्दमराजन्
kardamarājan |
कर्दमराजानौ
kardamarājānau |
कर्दमराजानः
kardamarājānaḥ |
| Accusative |
कर्दमराजानम्
kardamarājānam |
कर्दमराजानौ
kardamarājānau |
कर्दमराज्ञः
kardamarājñaḥ |
| Instrumental |
कर्दमराज्ञा
kardamarājñā |
कर्दमराजभ्याम्
kardamarājabhyām |
कर्दमराजभिः
kardamarājabhiḥ |
| Dative |
कर्दमराज्ञे
kardamarājñe |
कर्दमराजभ्याम्
kardamarājabhyām |
कर्दमराजभ्यः
kardamarājabhyaḥ |
| Ablative |
कर्दमराज्ञः
kardamarājñaḥ |
कर्दमराजभ्याम्
kardamarājabhyām |
कर्दमराजभ्यः
kardamarājabhyaḥ |
| Genitive |
कर्दमराज्ञः
kardamarājñaḥ |
कर्दमराज्ञोः
kardamarājñoḥ |
कर्दमराज्ञाम्
kardamarājñām |
| Locative |
कर्दमराज्ञि
kardamarājñi कर्दमराजनि kardamarājani |
कर्दमराज्ञोः
kardamarājñoḥ |
कर्दमराजसु
kardamarājasu |