| Singular | Dual | Plural | |
| Nominativo | कर्दमराजा
					kardamarājā | कर्दमराजानौ
					kardamarājānau | कर्दमराजानः
					kardamarājānaḥ | 
| Vocativo | कर्दमराजन्
					kardamarājan | कर्दमराजानौ
					kardamarājānau | कर्दमराजानः
					kardamarājānaḥ | 
| Acusativo | कर्दमराजानम्
					kardamarājānam | कर्दमराजानौ
					kardamarājānau | कर्दमराज्ञः
					kardamarājñaḥ | 
| Instrumental | कर्दमराज्ञा
					kardamarājñā | कर्दमराजभ्याम्
					kardamarājabhyām | कर्दमराजभिः
					kardamarājabhiḥ | 
| Dativo | कर्दमराज्ञे
					kardamarājñe | कर्दमराजभ्याम्
					kardamarājabhyām | कर्दमराजभ्यः
					kardamarājabhyaḥ | 
| Ablativo | कर्दमराज्ञः
					kardamarājñaḥ | कर्दमराजभ्याम्
					kardamarājabhyām | कर्दमराजभ्यः
					kardamarājabhyaḥ | 
| Genitivo | कर्दमराज्ञः
					kardamarājñaḥ | कर्दमराज्ञोः
					kardamarājñoḥ | कर्दमराज्ञाम्
					kardamarājñām | 
| Locativo | कर्दमराज्ञि
					kardamarājñi कर्दमराजनि kardamarājani | कर्दमराज्ञोः
					kardamarājñoḥ | कर्दमराजसु
					kardamarājasu |