| Singular | Dual | Plural |
| Nominative |
कर्दमाख्यः
kardamākhyaḥ
|
कर्दमाख्यौ
kardamākhyau
|
कर्दमाख्याः
kardamākhyāḥ
|
| Vocative |
कर्दमाख्य
kardamākhya
|
कर्दमाख्यौ
kardamākhyau
|
कर्दमाख्याः
kardamākhyāḥ
|
| Accusative |
कर्दमाख्यम्
kardamākhyam
|
कर्दमाख्यौ
kardamākhyau
|
कर्दमाख्यान्
kardamākhyān
|
| Instrumental |
कर्दमाख्येन
kardamākhyena
|
कर्दमाख्याभ्याम्
kardamākhyābhyām
|
कर्दमाख्यैः
kardamākhyaiḥ
|
| Dative |
कर्दमाख्याय
kardamākhyāya
|
कर्दमाख्याभ्याम्
kardamākhyābhyām
|
कर्दमाख्येभ्यः
kardamākhyebhyaḥ
|
| Ablative |
कर्दमाख्यात्
kardamākhyāt
|
कर्दमाख्याभ्याम्
kardamākhyābhyām
|
कर्दमाख्येभ्यः
kardamākhyebhyaḥ
|
| Genitive |
कर्दमाख्यस्य
kardamākhyasya
|
कर्दमाख्ययोः
kardamākhyayoḥ
|
कर्दमाख्यानाम्
kardamākhyānām
|
| Locative |
कर्दमाख्ये
kardamākhye
|
कर्दमाख्ययोः
kardamākhyayoḥ
|
कर्दमाख्येषु
kardamākhyeṣu
|