Sanskrit tools

Sanskrit declension


Declension of कर्दमाख्य kardamākhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमाख्यः kardamākhyaḥ
कर्दमाख्यौ kardamākhyau
कर्दमाख्याः kardamākhyāḥ
Vocative कर्दमाख्य kardamākhya
कर्दमाख्यौ kardamākhyau
कर्दमाख्याः kardamākhyāḥ
Accusative कर्दमाख्यम् kardamākhyam
कर्दमाख्यौ kardamākhyau
कर्दमाख्यान् kardamākhyān
Instrumental कर्दमाख्येन kardamākhyena
कर्दमाख्याभ्याम् kardamākhyābhyām
कर्दमाख्यैः kardamākhyaiḥ
Dative कर्दमाख्याय kardamākhyāya
कर्दमाख्याभ्याम् kardamākhyābhyām
कर्दमाख्येभ्यः kardamākhyebhyaḥ
Ablative कर्दमाख्यात् kardamākhyāt
कर्दमाख्याभ्याम् kardamākhyābhyām
कर्दमाख्येभ्यः kardamākhyebhyaḥ
Genitive कर्दमाख्यस्य kardamākhyasya
कर्दमाख्ययोः kardamākhyayoḥ
कर्दमाख्यानाम् kardamākhyānām
Locative कर्दमाख्ये kardamākhye
कर्दमाख्ययोः kardamākhyayoḥ
कर्दमाख्येषु kardamākhyeṣu