|  | Singular | Dual | Plural | 
	      | Nominativo | कर्दमाख्यः
					kardamākhyaḥ 
 | कर्दमाख्यौ
					kardamākhyau 
 | कर्दमाख्याः
					kardamākhyāḥ 
 | 
          | Vocativo | कर्दमाख्य
					kardamākhya 
 | कर्दमाख्यौ
					kardamākhyau 
 | कर्दमाख्याः
					kardamākhyāḥ 
 | 
          | Acusativo | कर्दमाख्यम्
					kardamākhyam 
 | कर्दमाख्यौ
					kardamākhyau 
 | कर्दमाख्यान्
					kardamākhyān 
 | 
          | Instrumental | कर्दमाख्येन
					kardamākhyena 
 | कर्दमाख्याभ्याम्
					kardamākhyābhyām 
 | कर्दमाख्यैः
					kardamākhyaiḥ 
 | 
          | Dativo | कर्दमाख्याय
					kardamākhyāya 
 | कर्दमाख्याभ्याम्
					kardamākhyābhyām 
 | कर्दमाख्येभ्यः
					kardamākhyebhyaḥ 
 | 
          | Ablativo | कर्दमाख्यात्
					kardamākhyāt 
 | कर्दमाख्याभ्याम्
					kardamākhyābhyām 
 | कर्दमाख्येभ्यः
					kardamākhyebhyaḥ 
 | 
          | Genitivo | कर्दमाख्यस्य
					kardamākhyasya 
 | कर्दमाख्ययोः
					kardamākhyayoḥ 
 | कर्दमाख्यानाम्
					kardamākhyānām 
 | 
          | Locativo | कर्दमाख्ये
					kardamākhye 
 | कर्दमाख्ययोः
					kardamākhyayoḥ 
 | कर्दमाख्येषु
					kardamākhyeṣu 
 |