Sanskrit tools

Sanskrit declension


Declension of कर्दमाटक kardamāṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमाटकः kardamāṭakaḥ
कर्दमाटकौ kardamāṭakau
कर्दमाटकाः kardamāṭakāḥ
Vocative कर्दमाटक kardamāṭaka
कर्दमाटकौ kardamāṭakau
कर्दमाटकाः kardamāṭakāḥ
Accusative कर्दमाटकम् kardamāṭakam
कर्दमाटकौ kardamāṭakau
कर्दमाटकान् kardamāṭakān
Instrumental कर्दमाटकेन kardamāṭakena
कर्दमाटकाभ्याम् kardamāṭakābhyām
कर्दमाटकैः kardamāṭakaiḥ
Dative कर्दमाटकाय kardamāṭakāya
कर्दमाटकाभ्याम् kardamāṭakābhyām
कर्दमाटकेभ्यः kardamāṭakebhyaḥ
Ablative कर्दमाटकात् kardamāṭakāt
कर्दमाटकाभ्याम् kardamāṭakābhyām
कर्दमाटकेभ्यः kardamāṭakebhyaḥ
Genitive कर्दमाटकस्य kardamāṭakasya
कर्दमाटकयोः kardamāṭakayoḥ
कर्दमाटकानाम् kardamāṭakānām
Locative कर्दमाटके kardamāṭake
कर्दमाटकयोः kardamāṭakayoḥ
कर्दमाटकेषु kardamāṭakeṣu