|  | Singular | Dual | Plural | 
	      | Nominativo | कर्दमाटकः
					kardamāṭakaḥ 
 | कर्दमाटकौ
					kardamāṭakau 
 | कर्दमाटकाः
					kardamāṭakāḥ 
 | 
          | Vocativo | कर्दमाटक
					kardamāṭaka 
 | कर्दमाटकौ
					kardamāṭakau 
 | कर्दमाटकाः
					kardamāṭakāḥ 
 | 
          | Acusativo | कर्दमाटकम्
					kardamāṭakam 
 | कर्दमाटकौ
					kardamāṭakau 
 | कर्दमाटकान्
					kardamāṭakān 
 | 
          | Instrumental | कर्दमाटकेन
					kardamāṭakena 
 | कर्दमाटकाभ्याम्
					kardamāṭakābhyām 
 | कर्दमाटकैः
					kardamāṭakaiḥ 
 | 
          | Dativo | कर्दमाटकाय
					kardamāṭakāya 
 | कर्दमाटकाभ्याम्
					kardamāṭakābhyām 
 | कर्दमाटकेभ्यः
					kardamāṭakebhyaḥ 
 | 
          | Ablativo | कर्दमाटकात्
					kardamāṭakāt 
 | कर्दमाटकाभ्याम्
					kardamāṭakābhyām 
 | कर्दमाटकेभ्यः
					kardamāṭakebhyaḥ 
 | 
          | Genitivo | कर्दमाटकस्य
					kardamāṭakasya 
 | कर्दमाटकयोः
					kardamāṭakayoḥ 
 | कर्दमाटकानाम्
					kardamāṭakānām 
 | 
          | Locativo | कर्दमाटके
					kardamāṭake 
 | कर्दमाटकयोः
					kardamāṭakayoḥ 
 | कर्दमाटकेषु
					kardamāṭakeṣu 
 |