| Singular | Dual | Plural |
| Nominative |
कर्दमोद्भवः
kardamodbhavaḥ
|
कर्दमोद्भवौ
kardamodbhavau
|
कर्दमोद्भवाः
kardamodbhavāḥ
|
| Vocative |
कर्दमोद्भव
kardamodbhava
|
कर्दमोद्भवौ
kardamodbhavau
|
कर्दमोद्भवाः
kardamodbhavāḥ
|
| Accusative |
कर्दमोद्भवम्
kardamodbhavam
|
कर्दमोद्भवौ
kardamodbhavau
|
कर्दमोद्भवान्
kardamodbhavān
|
| Instrumental |
कर्दमोद्भवेन
kardamodbhavena
|
कर्दमोद्भवाभ्याम्
kardamodbhavābhyām
|
कर्दमोद्भवैः
kardamodbhavaiḥ
|
| Dative |
कर्दमोद्भवाय
kardamodbhavāya
|
कर्दमोद्भवाभ्याम्
kardamodbhavābhyām
|
कर्दमोद्भवेभ्यः
kardamodbhavebhyaḥ
|
| Ablative |
कर्दमोद्भवात्
kardamodbhavāt
|
कर्दमोद्भवाभ्याम्
kardamodbhavābhyām
|
कर्दमोद्भवेभ्यः
kardamodbhavebhyaḥ
|
| Genitive |
कर्दमोद्भवस्य
kardamodbhavasya
|
कर्दमोद्भवयोः
kardamodbhavayoḥ
|
कर्दमोद्भवानाम्
kardamodbhavānām
|
| Locative |
कर्दमोद्भवे
kardamodbhave
|
कर्दमोद्भवयोः
kardamodbhavayoḥ
|
कर्दमोद्भवेषु
kardamodbhaveṣu
|