Sanskrit tools

Sanskrit declension


Declension of कर्दमोद्भव kardamodbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्दमोद्भवः kardamodbhavaḥ
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवाः kardamodbhavāḥ
Vocative कर्दमोद्भव kardamodbhava
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवाः kardamodbhavāḥ
Accusative कर्दमोद्भवम् kardamodbhavam
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवान् kardamodbhavān
Instrumental कर्दमोद्भवेन kardamodbhavena
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवैः kardamodbhavaiḥ
Dative कर्दमोद्भवाय kardamodbhavāya
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवेभ्यः kardamodbhavebhyaḥ
Ablative कर्दमोद्भवात् kardamodbhavāt
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवेभ्यः kardamodbhavebhyaḥ
Genitive कर्दमोद्भवस्य kardamodbhavasya
कर्दमोद्भवयोः kardamodbhavayoḥ
कर्दमोद्भवानाम् kardamodbhavānām
Locative कर्दमोद्भवे kardamodbhave
कर्दमोद्भवयोः kardamodbhavayoḥ
कर्दमोद्भवेषु kardamodbhaveṣu