Herramientas de sánscrito

Declinación del sánscrito


Declinación de कर्दमोद्भव kardamodbhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कर्दमोद्भवः kardamodbhavaḥ
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवाः kardamodbhavāḥ
Vocativo कर्दमोद्भव kardamodbhava
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवाः kardamodbhavāḥ
Acusativo कर्दमोद्भवम् kardamodbhavam
कर्दमोद्भवौ kardamodbhavau
कर्दमोद्भवान् kardamodbhavān
Instrumental कर्दमोद्भवेन kardamodbhavena
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवैः kardamodbhavaiḥ
Dativo कर्दमोद्भवाय kardamodbhavāya
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवेभ्यः kardamodbhavebhyaḥ
Ablativo कर्दमोद्भवात् kardamodbhavāt
कर्दमोद्भवाभ्याम् kardamodbhavābhyām
कर्दमोद्भवेभ्यः kardamodbhavebhyaḥ
Genitivo कर्दमोद्भवस्य kardamodbhavasya
कर्दमोद्भवयोः kardamodbhavayoḥ
कर्दमोद्भवानाम् kardamodbhavānām
Locativo कर्दमोद्भवे kardamodbhave
कर्दमोद्भवयोः kardamodbhavayoḥ
कर्दमोद्भवेषु kardamodbhaveṣu