|  | Singular | Dual | Plural | 
	      | Nominativo | कर्दमोद्भवः
					kardamodbhavaḥ 
 | कर्दमोद्भवौ
					kardamodbhavau 
 | कर्दमोद्भवाः
					kardamodbhavāḥ 
 | 
          | Vocativo | कर्दमोद्भव
					kardamodbhava 
 | कर्दमोद्भवौ
					kardamodbhavau 
 | कर्दमोद्भवाः
					kardamodbhavāḥ 
 | 
          | Acusativo | कर्दमोद्भवम्
					kardamodbhavam 
 | कर्दमोद्भवौ
					kardamodbhavau 
 | कर्दमोद्भवान्
					kardamodbhavān 
 | 
          | Instrumental | कर्दमोद्भवेन
					kardamodbhavena 
 | कर्दमोद्भवाभ्याम्
					kardamodbhavābhyām 
 | कर्दमोद्भवैः
					kardamodbhavaiḥ 
 | 
          | Dativo | कर्दमोद्भवाय
					kardamodbhavāya 
 | कर्दमोद्भवाभ्याम्
					kardamodbhavābhyām 
 | कर्दमोद्भवेभ्यः
					kardamodbhavebhyaḥ 
 | 
          | Ablativo | कर्दमोद्भवात्
					kardamodbhavāt 
 | कर्दमोद्भवाभ्याम्
					kardamodbhavābhyām 
 | कर्दमोद्भवेभ्यः
					kardamodbhavebhyaḥ 
 | 
          | Genitivo | कर्दमोद्भवस्य
					kardamodbhavasya 
 | कर्दमोद्भवयोः
					kardamodbhavayoḥ 
 | कर्दमोद्भवानाम्
					kardamodbhavānām 
 | 
          | Locativo | कर्दमोद्भवे
					kardamodbhave 
 | कर्दमोद्भवयोः
					kardamodbhavayoḥ 
 | कर्दमोद्भवेषु
					kardamodbhaveṣu 
 |