| Singular | Dual | Plural |
| Nominative |
कर्दमिता
kardamitā
|
कर्दमिते
kardamite
|
कर्दमिताः
kardamitāḥ
|
| Vocative |
कर्दमिते
kardamite
|
कर्दमिते
kardamite
|
कर्दमिताः
kardamitāḥ
|
| Accusative |
कर्दमिताम्
kardamitām
|
कर्दमिते
kardamite
|
कर्दमिताः
kardamitāḥ
|
| Instrumental |
कर्दमितया
kardamitayā
|
कर्दमिताभ्याम्
kardamitābhyām
|
कर्दमिताभिः
kardamitābhiḥ
|
| Dative |
कर्दमितायै
kardamitāyai
|
कर्दमिताभ्याम्
kardamitābhyām
|
कर्दमिताभ्यः
kardamitābhyaḥ
|
| Ablative |
कर्दमितायाः
kardamitāyāḥ
|
कर्दमिताभ्याम्
kardamitābhyām
|
कर्दमिताभ्यः
kardamitābhyaḥ
|
| Genitive |
कर्दमितायाः
kardamitāyāḥ
|
कर्दमितयोः
kardamitayoḥ
|
कर्दमितानाम्
kardamitānām
|
| Locative |
कर्दमितायाम्
kardamitāyām
|
कर्दमितयोः
kardamitayoḥ
|
कर्दमितासु
kardamitāsu
|