|  | Singular | Dual | Plural | 
	      | Nominativo | कर्दमिता
					kardamitā 
 | कर्दमिते
					kardamite 
 | कर्दमिताः
					kardamitāḥ 
 | 
          | Vocativo | कर्दमिते
					kardamite 
 | कर्दमिते
					kardamite 
 | कर्दमिताः
					kardamitāḥ 
 | 
          | Acusativo | कर्दमिताम्
					kardamitām 
 | कर्दमिते
					kardamite 
 | कर्दमिताः
					kardamitāḥ 
 | 
          | Instrumental | कर्दमितया
					kardamitayā 
 | कर्दमिताभ्याम्
					kardamitābhyām 
 | कर्दमिताभिः
					kardamitābhiḥ 
 | 
          | Dativo | कर्दमितायै
					kardamitāyai 
 | कर्दमिताभ्याम्
					kardamitābhyām 
 | कर्दमिताभ्यः
					kardamitābhyaḥ 
 | 
          | Ablativo | कर्दमितायाः
					kardamitāyāḥ 
 | कर्दमिताभ्याम्
					kardamitābhyām 
 | कर्दमिताभ्यः
					kardamitābhyaḥ 
 | 
          | Genitivo | कर्दमितायाः
					kardamitāyāḥ 
 | कर्दमितयोः
					kardamitayoḥ 
 | कर्दमितानाम्
					kardamitānām 
 | 
          | Locativo | कर्दमितायाम्
					kardamitāyām 
 | कर्दमितयोः
					kardamitayoḥ 
 | कर्दमितासु
					kardamitāsu 
 |