| Singular | Dual | Plural |
| Nominative |
कर्पटधारी
karpaṭadhārī
|
कर्पटधारिणौ
karpaṭadhāriṇau
|
कर्पटधारिणः
karpaṭadhāriṇaḥ
|
| Vocative |
कर्पटधारिन्
karpaṭadhārin
|
कर्पटधारिणौ
karpaṭadhāriṇau
|
कर्पटधारिणः
karpaṭadhāriṇaḥ
|
| Accusative |
कर्पटधारिणम्
karpaṭadhāriṇam
|
कर्पटधारिणौ
karpaṭadhāriṇau
|
कर्पटधारिणः
karpaṭadhāriṇaḥ
|
| Instrumental |
कर्पटधारिणा
karpaṭadhāriṇā
|
कर्पटधारिभ्याम्
karpaṭadhāribhyām
|
कर्पटधारिभिः
karpaṭadhāribhiḥ
|
| Dative |
कर्पटधारिणे
karpaṭadhāriṇe
|
कर्पटधारिभ्याम्
karpaṭadhāribhyām
|
कर्पटधारिभ्यः
karpaṭadhāribhyaḥ
|
| Ablative |
कर्पटधारिणः
karpaṭadhāriṇaḥ
|
कर्पटधारिभ्याम्
karpaṭadhāribhyām
|
कर्पटधारिभ्यः
karpaṭadhāribhyaḥ
|
| Genitive |
कर्पटधारिणः
karpaṭadhāriṇaḥ
|
कर्पटधारिणोः
karpaṭadhāriṇoḥ
|
कर्पटधारिणम्
karpaṭadhāriṇam
|
| Locative |
कर्पटधारिणि
karpaṭadhāriṇi
|
कर्पटधारिणोः
karpaṭadhāriṇoḥ
|
कर्पटधारिषु
karpaṭadhāriṣu
|