|  | Singular | Dual | Plural | 
	      | Nominativo | कर्पटधारी
					karpaṭadhārī 
 | कर्पटधारिणौ
					karpaṭadhāriṇau 
 | कर्पटधारिणः
					karpaṭadhāriṇaḥ 
 | 
          | Vocativo | कर्पटधारिन्
					karpaṭadhārin 
 | कर्पटधारिणौ
					karpaṭadhāriṇau 
 | कर्पटधारिणः
					karpaṭadhāriṇaḥ 
 | 
          | Acusativo | कर्पटधारिणम्
					karpaṭadhāriṇam 
 | कर्पटधारिणौ
					karpaṭadhāriṇau 
 | कर्पटधारिणः
					karpaṭadhāriṇaḥ 
 | 
          | Instrumental | कर्पटधारिणा
					karpaṭadhāriṇā 
 | कर्पटधारिभ्याम्
					karpaṭadhāribhyām 
 | कर्पटधारिभिः
					karpaṭadhāribhiḥ 
 | 
          | Dativo | कर्पटधारिणे
					karpaṭadhāriṇe 
 | कर्पटधारिभ्याम्
					karpaṭadhāribhyām 
 | कर्पटधारिभ्यः
					karpaṭadhāribhyaḥ 
 | 
          | Ablativo | कर्पटधारिणः
					karpaṭadhāriṇaḥ 
 | कर्पटधारिभ्याम्
					karpaṭadhāribhyām 
 | कर्पटधारिभ्यः
					karpaṭadhāribhyaḥ 
 | 
          | Genitivo | कर्पटधारिणः
					karpaṭadhāriṇaḥ 
 | कर्पटधारिणोः
					karpaṭadhāriṇoḥ 
 | कर्पटधारिणम्
					karpaṭadhāriṇam 
 | 
          | Locativo | कर्पटधारिणि
					karpaṭadhāriṇi 
 | कर्पटधारिणोः
					karpaṭadhāriṇoḥ 
 | कर्पटधारिषु
					karpaṭadhāriṣu 
 |