| Singular | Dual | Plural |
| Nominative |
कर्परालः
karparālaḥ
|
कर्परालौ
karparālau
|
कर्परालाः
karparālāḥ
|
| Vocative |
कर्पराल
karparāla
|
कर्परालौ
karparālau
|
कर्परालाः
karparālāḥ
|
| Accusative |
कर्परालम्
karparālam
|
कर्परालौ
karparālau
|
कर्परालान्
karparālān
|
| Instrumental |
कर्परालेन
karparālena
|
कर्परालाभ्याम्
karparālābhyām
|
कर्परालैः
karparālaiḥ
|
| Dative |
कर्परालाय
karparālāya
|
कर्परालाभ्याम्
karparālābhyām
|
कर्परालेभ्यः
karparālebhyaḥ
|
| Ablative |
कर्परालात्
karparālāt
|
कर्परालाभ्याम्
karparālābhyām
|
कर्परालेभ्यः
karparālebhyaḥ
|
| Genitive |
कर्परालस्य
karparālasya
|
कर्परालयोः
karparālayoḥ
|
कर्परालानाम्
karparālānām
|
| Locative |
कर्पराले
karparāle
|
कर्परालयोः
karparālayoḥ
|
कर्परालेषु
karparāleṣu
|