|  | Singular | Dual | Plural | 
	      | Nominativo | कर्परालः
					karparālaḥ 
 | कर्परालौ
					karparālau 
 | कर्परालाः
					karparālāḥ 
 | 
          | Vocativo | कर्पराल
					karparāla 
 | कर्परालौ
					karparālau 
 | कर्परालाः
					karparālāḥ 
 | 
          | Acusativo | कर्परालम्
					karparālam 
 | कर्परालौ
					karparālau 
 | कर्परालान्
					karparālān 
 | 
          | Instrumental | कर्परालेन
					karparālena 
 | कर्परालाभ्याम्
					karparālābhyām 
 | कर्परालैः
					karparālaiḥ 
 | 
          | Dativo | कर्परालाय
					karparālāya 
 | कर्परालाभ्याम्
					karparālābhyām 
 | कर्परालेभ्यः
					karparālebhyaḥ 
 | 
          | Ablativo | कर्परालात्
					karparālāt 
 | कर्परालाभ्याम्
					karparālābhyām 
 | कर्परालेभ्यः
					karparālebhyaḥ 
 | 
          | Genitivo | कर्परालस्य
					karparālasya 
 | कर्परालयोः
					karparālayoḥ 
 | कर्परालानाम्
					karparālānām 
 | 
          | Locativo | कर्पराले
					karparāle 
 | कर्परालयोः
					karparālayoḥ 
 | कर्परालेषु
					karparāleṣu 
 |