| Singular | Dual | Plural |
| Nominative |
कर्पूरस्तवः
karpūrastavaḥ
|
कर्पूरस्तवौ
karpūrastavau
|
कर्पूरस्तवाः
karpūrastavāḥ
|
| Vocative |
कर्पूरस्तव
karpūrastava
|
कर्पूरस्तवौ
karpūrastavau
|
कर्पूरस्तवाः
karpūrastavāḥ
|
| Accusative |
कर्पूरस्तवम्
karpūrastavam
|
कर्पूरस्तवौ
karpūrastavau
|
कर्पूरस्तवान्
karpūrastavān
|
| Instrumental |
कर्पूरस्तवेन
karpūrastavena
|
कर्पूरस्तवाभ्याम्
karpūrastavābhyām
|
कर्पूरस्तवैः
karpūrastavaiḥ
|
| Dative |
कर्पूरस्तवाय
karpūrastavāya
|
कर्पूरस्तवाभ्याम्
karpūrastavābhyām
|
कर्पूरस्तवेभ्यः
karpūrastavebhyaḥ
|
| Ablative |
कर्पूरस्तवात्
karpūrastavāt
|
कर्पूरस्तवाभ्याम्
karpūrastavābhyām
|
कर्पूरस्तवेभ्यः
karpūrastavebhyaḥ
|
| Genitive |
कर्पूरस्तवस्य
karpūrastavasya
|
कर्पूरस्तवयोः
karpūrastavayoḥ
|
कर्पूरस्तवानाम्
karpūrastavānām
|
| Locative |
कर्पूरस्तवे
karpūrastave
|
कर्पूरस्तवयोः
karpūrastavayoḥ
|
कर्पूरस्तवेषु
karpūrastaveṣu
|