|  | Singular | Dual | Plural | 
	      | Nominativo | कर्पूरस्तवः
					karpūrastavaḥ 
 | कर्पूरस्तवौ
					karpūrastavau 
 | कर्पूरस्तवाः
					karpūrastavāḥ 
 | 
          | Vocativo | कर्पूरस्तव
					karpūrastava 
 | कर्पूरस्तवौ
					karpūrastavau 
 | कर्पूरस्तवाः
					karpūrastavāḥ 
 | 
          | Acusativo | कर्पूरस्तवम्
					karpūrastavam 
 | कर्पूरस्तवौ
					karpūrastavau 
 | कर्पूरस्तवान्
					karpūrastavān 
 | 
          | Instrumental | कर्पूरस्तवेन
					karpūrastavena 
 | कर्पूरस्तवाभ्याम्
					karpūrastavābhyām 
 | कर्पूरस्तवैः
					karpūrastavaiḥ 
 | 
          | Dativo | कर्पूरस्तवाय
					karpūrastavāya 
 | कर्पूरस्तवाभ्याम्
					karpūrastavābhyām 
 | कर्पूरस्तवेभ्यः
					karpūrastavebhyaḥ 
 | 
          | Ablativo | कर्पूरस्तवात्
					karpūrastavāt 
 | कर्पूरस्तवाभ्याम्
					karpūrastavābhyām 
 | कर्पूरस्तवेभ्यः
					karpūrastavebhyaḥ 
 | 
          | Genitivo | कर्पूरस्तवस्य
					karpūrastavasya 
 | कर्पूरस्तवयोः
					karpūrastavayoḥ 
 | कर्पूरस्तवानाम्
					karpūrastavānām 
 | 
          | Locativo | कर्पूरस्तवे
					karpūrastave 
 | कर्पूरस्तवयोः
					karpūrastavayoḥ 
 | कर्पूरस्तवेषु
					karpūrastaveṣu 
 |