| Singular | Dual | Plural |
| Nominative |
कर्बुदारः
karbudāraḥ
|
कर्बुदारौ
karbudārau
|
कर्बुदाराः
karbudārāḥ
|
| Vocative |
कर्बुदार
karbudāra
|
कर्बुदारौ
karbudārau
|
कर्बुदाराः
karbudārāḥ
|
| Accusative |
कर्बुदारम्
karbudāram
|
कर्बुदारौ
karbudārau
|
कर्बुदारान्
karbudārān
|
| Instrumental |
कर्बुदारेण
karbudāreṇa
|
कर्बुदाराभ्याम्
karbudārābhyām
|
कर्बुदारैः
karbudāraiḥ
|
| Dative |
कर्बुदाराय
karbudārāya
|
कर्बुदाराभ्याम्
karbudārābhyām
|
कर्बुदारेभ्यः
karbudārebhyaḥ
|
| Ablative |
कर्बुदारात्
karbudārāt
|
कर्बुदाराभ्याम्
karbudārābhyām
|
कर्बुदारेभ्यः
karbudārebhyaḥ
|
| Genitive |
कर्बुदारस्य
karbudārasya
|
कर्बुदारयोः
karbudārayoḥ
|
कर्बुदाराणाम्
karbudārāṇām
|
| Locative |
कर्बुदारे
karbudāre
|
कर्बुदारयोः
karbudārayoḥ
|
कर्बुदारेषु
karbudāreṣu
|