Sanskrit tools

Sanskrit declension


Declension of कर्बुदार karbudāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बुदारः karbudāraḥ
कर्बुदारौ karbudārau
कर्बुदाराः karbudārāḥ
Vocative कर्बुदार karbudāra
कर्बुदारौ karbudārau
कर्बुदाराः karbudārāḥ
Accusative कर्बुदारम् karbudāram
कर्बुदारौ karbudārau
कर्बुदारान् karbudārān
Instrumental कर्बुदारेण karbudāreṇa
कर्बुदाराभ्याम् karbudārābhyām
कर्बुदारैः karbudāraiḥ
Dative कर्बुदाराय karbudārāya
कर्बुदाराभ्याम् karbudārābhyām
कर्बुदारेभ्यः karbudārebhyaḥ
Ablative कर्बुदारात् karbudārāt
कर्बुदाराभ्याम् karbudārābhyām
कर्बुदारेभ्यः karbudārebhyaḥ
Genitive कर्बुदारस्य karbudārasya
कर्बुदारयोः karbudārayoḥ
कर्बुदाराणाम् karbudārāṇām
Locative कर्बुदारे karbudāre
कर्बुदारयोः karbudārayoḥ
कर्बुदारेषु karbudāreṣu