|  | Singular | Dual | Plural | 
	      | Nominativo | कर्बुदारः
					karbudāraḥ 
 | कर्बुदारौ
					karbudārau 
 | कर्बुदाराः
					karbudārāḥ 
 | 
          | Vocativo | कर्बुदार
					karbudāra 
 | कर्बुदारौ
					karbudārau 
 | कर्बुदाराः
					karbudārāḥ 
 | 
          | Acusativo | कर्बुदारम्
					karbudāram 
 | कर्बुदारौ
					karbudārau 
 | कर्बुदारान्
					karbudārān 
 | 
          | Instrumental | कर्बुदारेण
					karbudāreṇa 
 | कर्बुदाराभ्याम्
					karbudārābhyām 
 | कर्बुदारैः
					karbudāraiḥ 
 | 
          | Dativo | कर्बुदाराय
					karbudārāya 
 | कर्बुदाराभ्याम्
					karbudārābhyām 
 | कर्बुदारेभ्यः
					karbudārebhyaḥ 
 | 
          | Ablativo | कर्बुदारात्
					karbudārāt 
 | कर्बुदाराभ्याम्
					karbudārābhyām 
 | कर्बुदारेभ्यः
					karbudārebhyaḥ 
 | 
          | Genitivo | कर्बुदारस्य
					karbudārasya 
 | कर्बुदारयोः
					karbudārayoḥ 
 | कर्बुदाराणाम्
					karbudārāṇām 
 | 
          | Locativo | कर्बुदारे
					karbudāre 
 | कर्बुदारयोः
					karbudārayoḥ 
 | कर्बुदारेषु
					karbudāreṣu 
 |