| Singular | Dual | Plural |
| Nominative |
कर्बुदारकः
karbudārakaḥ
|
कर्बुदारकौ
karbudārakau
|
कर्बुदारकाः
karbudārakāḥ
|
| Vocative |
कर्बुदारक
karbudāraka
|
कर्बुदारकौ
karbudārakau
|
कर्बुदारकाः
karbudārakāḥ
|
| Accusative |
कर्बुदारकम्
karbudārakam
|
कर्बुदारकौ
karbudārakau
|
कर्बुदारकान्
karbudārakān
|
| Instrumental |
कर्बुदारकेण
karbudārakeṇa
|
कर्बुदारकाभ्याम्
karbudārakābhyām
|
कर्बुदारकैः
karbudārakaiḥ
|
| Dative |
कर्बुदारकाय
karbudārakāya
|
कर्बुदारकाभ्याम्
karbudārakābhyām
|
कर्बुदारकेभ्यः
karbudārakebhyaḥ
|
| Ablative |
कर्बुदारकात्
karbudārakāt
|
कर्बुदारकाभ्याम्
karbudārakābhyām
|
कर्बुदारकेभ्यः
karbudārakebhyaḥ
|
| Genitive |
कर्बुदारकस्य
karbudārakasya
|
कर्बुदारकयोः
karbudārakayoḥ
|
कर्बुदारकाणाम्
karbudārakāṇām
|
| Locative |
कर्बुदारके
karbudārake
|
कर्बुदारकयोः
karbudārakayoḥ
|
कर्बुदारकेषु
karbudārakeṣu
|