Sanskrit tools

Sanskrit declension


Declension of कर्बुदारक karbudāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्बुदारकः karbudārakaḥ
कर्बुदारकौ karbudārakau
कर्बुदारकाः karbudārakāḥ
Vocative कर्बुदारक karbudāraka
कर्बुदारकौ karbudārakau
कर्बुदारकाः karbudārakāḥ
Accusative कर्बुदारकम् karbudārakam
कर्बुदारकौ karbudārakau
कर्बुदारकान् karbudārakān
Instrumental कर्बुदारकेण karbudārakeṇa
कर्बुदारकाभ्याम् karbudārakābhyām
कर्बुदारकैः karbudārakaiḥ
Dative कर्बुदारकाय karbudārakāya
कर्बुदारकाभ्याम् karbudārakābhyām
कर्बुदारकेभ्यः karbudārakebhyaḥ
Ablative कर्बुदारकात् karbudārakāt
कर्बुदारकाभ्याम् karbudārakābhyām
कर्बुदारकेभ्यः karbudārakebhyaḥ
Genitive कर्बुदारकस्य karbudārakasya
कर्बुदारकयोः karbudārakayoḥ
कर्बुदारकाणाम् karbudārakāṇām
Locative कर्बुदारके karbudārake
कर्बुदारकयोः karbudārakayoḥ
कर्बुदारकेषु karbudārakeṣu