|  | Singular | Dual | Plural | 
	      | Nominativo | कर्बुदारकः
					karbudārakaḥ 
 | कर्बुदारकौ
					karbudārakau 
 | कर्बुदारकाः
					karbudārakāḥ 
 | 
          | Vocativo | कर्बुदारक
					karbudāraka 
 | कर्बुदारकौ
					karbudārakau 
 | कर्बुदारकाः
					karbudārakāḥ 
 | 
          | Acusativo | कर्बुदारकम्
					karbudārakam 
 | कर्बुदारकौ
					karbudārakau 
 | कर्बुदारकान्
					karbudārakān 
 | 
          | Instrumental | कर्बुदारकेण
					karbudārakeṇa 
 | कर्बुदारकाभ्याम्
					karbudārakābhyām 
 | कर्बुदारकैः
					karbudārakaiḥ 
 | 
          | Dativo | कर्बुदारकाय
					karbudārakāya 
 | कर्बुदारकाभ्याम्
					karbudārakābhyām 
 | कर्बुदारकेभ्यः
					karbudārakebhyaḥ 
 | 
          | Ablativo | कर्बुदारकात्
					karbudārakāt 
 | कर्बुदारकाभ्याम्
					karbudārakābhyām 
 | कर्बुदारकेभ्यः
					karbudārakebhyaḥ 
 | 
          | Genitivo | कर्बुदारकस्य
					karbudārakasya 
 | कर्बुदारकयोः
					karbudārakayoḥ 
 | कर्बुदारकाणाम्
					karbudārakāṇām 
 | 
          | Locativo | कर्बुदारके
					karbudārake 
 | कर्बुदारकयोः
					karbudārakayoḥ 
 | कर्बुदारकेषु
					karbudārakeṣu 
 |