Sanskrit tools

Sanskrit declension


Declension of कर्मकरीभाव karmakarībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मकरीभावः karmakarībhāvaḥ
कर्मकरीभावौ karmakarībhāvau
कर्मकरीभावाः karmakarībhāvāḥ
Vocative कर्मकरीभाव karmakarībhāva
कर्मकरीभावौ karmakarībhāvau
कर्मकरीभावाः karmakarībhāvāḥ
Accusative कर्मकरीभावम् karmakarībhāvam
कर्मकरीभावौ karmakarībhāvau
कर्मकरीभावान् karmakarībhāvān
Instrumental कर्मकरीभावेण karmakarībhāveṇa
कर्मकरीभावाभ्याम् karmakarībhāvābhyām
कर्मकरीभावैः karmakarībhāvaiḥ
Dative कर्मकरीभावाय karmakarībhāvāya
कर्मकरीभावाभ्याम् karmakarībhāvābhyām
कर्मकरीभावेभ्यः karmakarībhāvebhyaḥ
Ablative कर्मकरीभावात् karmakarībhāvāt
कर्मकरीभावाभ्याम् karmakarībhāvābhyām
कर्मकरीभावेभ्यः karmakarībhāvebhyaḥ
Genitive कर्मकरीभावस्य karmakarībhāvasya
कर्मकरीभावयोः karmakarībhāvayoḥ
कर्मकरीभावाणाम् karmakarībhāvāṇām
Locative कर्मकरीभावे karmakarībhāve
कर्मकरीभावयोः karmakarībhāvayoḥ
कर्मकरीभावेषु karmakarībhāveṣu