| Singular | Dual | Plural |
| Nominative |
कर्मकरीभावः
karmakarībhāvaḥ
|
कर्मकरीभावौ
karmakarībhāvau
|
कर्मकरीभावाः
karmakarībhāvāḥ
|
| Vocative |
कर्मकरीभाव
karmakarībhāva
|
कर्मकरीभावौ
karmakarībhāvau
|
कर्मकरीभावाः
karmakarībhāvāḥ
|
| Accusative |
कर्मकरीभावम्
karmakarībhāvam
|
कर्मकरीभावौ
karmakarībhāvau
|
कर्मकरीभावान्
karmakarībhāvān
|
| Instrumental |
कर्मकरीभावेण
karmakarībhāveṇa
|
कर्मकरीभावाभ्याम्
karmakarībhāvābhyām
|
कर्मकरीभावैः
karmakarībhāvaiḥ
|
| Dative |
कर्मकरीभावाय
karmakarībhāvāya
|
कर्मकरीभावाभ्याम्
karmakarībhāvābhyām
|
कर्मकरीभावेभ्यः
karmakarībhāvebhyaḥ
|
| Ablative |
कर्मकरीभावात्
karmakarībhāvāt
|
कर्मकरीभावाभ्याम्
karmakarībhāvābhyām
|
कर्मकरीभावेभ्यः
karmakarībhāvebhyaḥ
|
| Genitive |
कर्मकरीभावस्य
karmakarībhāvasya
|
कर्मकरीभावयोः
karmakarībhāvayoḥ
|
कर्मकरीभावाणाम्
karmakarībhāvāṇām
|
| Locative |
कर्मकरीभावे
karmakarībhāve
|
कर्मकरीभावयोः
karmakarībhāvayoḥ
|
कर्मकरीभावेषु
karmakarībhāveṣu
|