|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मकरीभावः
					karmakarībhāvaḥ 
 | कर्मकरीभावौ
					karmakarībhāvau 
 | कर्मकरीभावाः
					karmakarībhāvāḥ 
 | 
          | Vocativo | कर्मकरीभाव
					karmakarībhāva 
 | कर्मकरीभावौ
					karmakarībhāvau 
 | कर्मकरीभावाः
					karmakarībhāvāḥ 
 | 
          | Acusativo | कर्मकरीभावम्
					karmakarībhāvam 
 | कर्मकरीभावौ
					karmakarībhāvau 
 | कर्मकरीभावान्
					karmakarībhāvān 
 | 
          | Instrumental | कर्मकरीभावेण
					karmakarībhāveṇa 
 | कर्मकरीभावाभ्याम्
					karmakarībhāvābhyām 
 | कर्मकरीभावैः
					karmakarībhāvaiḥ 
 | 
          | Dativo | कर्मकरीभावाय
					karmakarībhāvāya 
 | कर्मकरीभावाभ्याम्
					karmakarībhāvābhyām 
 | कर्मकरीभावेभ्यः
					karmakarībhāvebhyaḥ 
 | 
          | Ablativo | कर्मकरीभावात्
					karmakarībhāvāt 
 | कर्मकरीभावाभ्याम्
					karmakarībhāvābhyām 
 | कर्मकरीभावेभ्यः
					karmakarībhāvebhyaḥ 
 | 
          | Genitivo | कर्मकरीभावस्य
					karmakarībhāvasya 
 | कर्मकरीभावयोः
					karmakarībhāvayoḥ 
 | कर्मकरीभावाणाम्
					karmakarībhāvāṇām 
 | 
          | Locativo | कर्मकरीभावे
					karmakarībhāve 
 | कर्मकरीभावयोः
					karmakarībhāvayoḥ 
 | कर्मकरीभावेषु
					karmakarībhāveṣu 
 |