Sanskrit tools

Sanskrit declension


Declension of कर्मकृतवत् karmakṛtavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कर्मकृतवान् karmakṛtavān
कर्मकृतवन्तौ karmakṛtavantau
कर्मकृतवन्तः karmakṛtavantaḥ
Vocative कर्मकृतवन् karmakṛtavan
कर्मकृतवन्तौ karmakṛtavantau
कर्मकृतवन्तः karmakṛtavantaḥ
Accusative कर्मकृतवन्तम् karmakṛtavantam
कर्मकृतवन्तौ karmakṛtavantau
कर्मकृतवतः karmakṛtavataḥ
Instrumental कर्मकृतवता karmakṛtavatā
कर्मकृतवद्भ्याम् karmakṛtavadbhyām
कर्मकृतवद्भिः karmakṛtavadbhiḥ
Dative कर्मकृतवते karmakṛtavate
कर्मकृतवद्भ्याम् karmakṛtavadbhyām
कर्मकृतवद्भ्यः karmakṛtavadbhyaḥ
Ablative कर्मकृतवतः karmakṛtavataḥ
कर्मकृतवद्भ्याम् karmakṛtavadbhyām
कर्मकृतवद्भ्यः karmakṛtavadbhyaḥ
Genitive कर्मकृतवतः karmakṛtavataḥ
कर्मकृतवतोः karmakṛtavatoḥ
कर्मकृतवताम् karmakṛtavatām
Locative कर्मकृतवति karmakṛtavati
कर्मकृतवतोः karmakṛtavatoḥ
कर्मकृतवत्सु karmakṛtavatsu