| Singular | Dual | Plural |
| Nominative |
कर्मकृतवान्
karmakṛtavān
|
कर्मकृतवन्तौ
karmakṛtavantau
|
कर्मकृतवन्तः
karmakṛtavantaḥ
|
| Vocative |
कर्मकृतवन्
karmakṛtavan
|
कर्मकृतवन्तौ
karmakṛtavantau
|
कर्मकृतवन्तः
karmakṛtavantaḥ
|
| Accusative |
कर्मकृतवन्तम्
karmakṛtavantam
|
कर्मकृतवन्तौ
karmakṛtavantau
|
कर्मकृतवतः
karmakṛtavataḥ
|
| Instrumental |
कर्मकृतवता
karmakṛtavatā
|
कर्मकृतवद्भ्याम्
karmakṛtavadbhyām
|
कर्मकृतवद्भिः
karmakṛtavadbhiḥ
|
| Dative |
कर्मकृतवते
karmakṛtavate
|
कर्मकृतवद्भ्याम्
karmakṛtavadbhyām
|
कर्मकृतवद्भ्यः
karmakṛtavadbhyaḥ
|
| Ablative |
कर्मकृतवतः
karmakṛtavataḥ
|
कर्मकृतवद्भ्याम्
karmakṛtavadbhyām
|
कर्मकृतवद्भ्यः
karmakṛtavadbhyaḥ
|
| Genitive |
कर्मकृतवतः
karmakṛtavataḥ
|
कर्मकृतवतोः
karmakṛtavatoḥ
|
कर्मकृतवताम्
karmakṛtavatām
|
| Locative |
कर्मकृतवति
karmakṛtavati
|
कर्मकृतवतोः
karmakṛtavatoḥ
|
कर्मकृतवत्सु
karmakṛtavatsu
|