|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मकृतवान्
					karmakṛtavān 
 | कर्मकृतवन्तौ
					karmakṛtavantau 
 | कर्मकृतवन्तः
					karmakṛtavantaḥ 
 | 
          | Vocativo | कर्मकृतवन्
					karmakṛtavan 
 | कर्मकृतवन्तौ
					karmakṛtavantau 
 | कर्मकृतवन्तः
					karmakṛtavantaḥ 
 | 
          | Acusativo | कर्मकृतवन्तम्
					karmakṛtavantam 
 | कर्मकृतवन्तौ
					karmakṛtavantau 
 | कर्मकृतवतः
					karmakṛtavataḥ 
 | 
          | Instrumental | कर्मकृतवता
					karmakṛtavatā 
 | कर्मकृतवद्भ्याम्
					karmakṛtavadbhyām 
 | कर्मकृतवद्भिः
					karmakṛtavadbhiḥ 
 | 
          | Dativo | कर्मकृतवते
					karmakṛtavate 
 | कर्मकृतवद्भ्याम्
					karmakṛtavadbhyām 
 | कर्मकृतवद्भ्यः
					karmakṛtavadbhyaḥ 
 | 
          | Ablativo | कर्मकृतवतः
					karmakṛtavataḥ 
 | कर्मकृतवद्भ्याम्
					karmakṛtavadbhyām 
 | कर्मकृतवद्भ्यः
					karmakṛtavadbhyaḥ 
 | 
          | Genitivo | कर्मकृतवतः
					karmakṛtavataḥ 
 | कर्मकृतवतोः
					karmakṛtavatoḥ 
 | कर्मकृतवताम्
					karmakṛtavatām 
 | 
          | Locativo | कर्मकृतवति
					karmakṛtavati 
 | कर्मकृतवतोः
					karmakṛtavatoḥ 
 | कर्मकृतवत्सु
					karmakṛtavatsu 
 |