| Singular | Dual | Plural |
| Nominative |
कर्मघातः
karmaghātaḥ
|
कर्मघातौ
karmaghātau
|
कर्मघाताः
karmaghātāḥ
|
| Vocative |
कर्मघात
karmaghāta
|
कर्मघातौ
karmaghātau
|
कर्मघाताः
karmaghātāḥ
|
| Accusative |
कर्मघातम्
karmaghātam
|
कर्मघातौ
karmaghātau
|
कर्मघातान्
karmaghātān
|
| Instrumental |
कर्मघातेन
karmaghātena
|
कर्मघाताभ्याम्
karmaghātābhyām
|
कर्मघातैः
karmaghātaiḥ
|
| Dative |
कर्मघाताय
karmaghātāya
|
कर्मघाताभ्याम्
karmaghātābhyām
|
कर्मघातेभ्यः
karmaghātebhyaḥ
|
| Ablative |
कर्मघातात्
karmaghātāt
|
कर्मघाताभ्याम्
karmaghātābhyām
|
कर्मघातेभ्यः
karmaghātebhyaḥ
|
| Genitive |
कर्मघातस्य
karmaghātasya
|
कर्मघातयोः
karmaghātayoḥ
|
कर्मघातानाम्
karmaghātānām
|
| Locative |
कर्मघाते
karmaghāte
|
कर्मघातयोः
karmaghātayoḥ
|
कर्मघातेषु
karmaghāteṣu
|