Sanskrit tools

Sanskrit declension


Declension of कर्मघात karmaghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मघातः karmaghātaḥ
कर्मघातौ karmaghātau
कर्मघाताः karmaghātāḥ
Vocative कर्मघात karmaghāta
कर्मघातौ karmaghātau
कर्मघाताः karmaghātāḥ
Accusative कर्मघातम् karmaghātam
कर्मघातौ karmaghātau
कर्मघातान् karmaghātān
Instrumental कर्मघातेन karmaghātena
कर्मघाताभ्याम् karmaghātābhyām
कर्मघातैः karmaghātaiḥ
Dative कर्मघाताय karmaghātāya
कर्मघाताभ्याम् karmaghātābhyām
कर्मघातेभ्यः karmaghātebhyaḥ
Ablative कर्मघातात् karmaghātāt
कर्मघाताभ्याम् karmaghātābhyām
कर्मघातेभ्यः karmaghātebhyaḥ
Genitive कर्मघातस्य karmaghātasya
कर्मघातयोः karmaghātayoḥ
कर्मघातानाम् karmaghātānām
Locative कर्मघाते karmaghāte
कर्मघातयोः karmaghātayoḥ
कर्मघातेषु karmaghāteṣu