|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मघातः
					karmaghātaḥ 
 | कर्मघातौ
					karmaghātau 
 | कर्मघाताः
					karmaghātāḥ 
 | 
          | Vocativo | कर्मघात
					karmaghāta 
 | कर्मघातौ
					karmaghātau 
 | कर्मघाताः
					karmaghātāḥ 
 | 
          | Acusativo | कर्मघातम्
					karmaghātam 
 | कर्मघातौ
					karmaghātau 
 | कर्मघातान्
					karmaghātān 
 | 
          | Instrumental | कर्मघातेन
					karmaghātena 
 | कर्मघाताभ्याम्
					karmaghātābhyām 
 | कर्मघातैः
					karmaghātaiḥ 
 | 
          | Dativo | कर्मघाताय
					karmaghātāya 
 | कर्मघाताभ्याम्
					karmaghātābhyām 
 | कर्मघातेभ्यः
					karmaghātebhyaḥ 
 | 
          | Ablativo | कर्मघातात्
					karmaghātāt 
 | कर्मघाताभ्याम्
					karmaghātābhyām 
 | कर्मघातेभ्यः
					karmaghātebhyaḥ 
 | 
          | Genitivo | कर्मघातस्य
					karmaghātasya 
 | कर्मघातयोः
					karmaghātayoḥ 
 | कर्मघातानाम्
					karmaghātānām 
 | 
          | Locativo | कर्मघाते
					karmaghāte 
 | कर्मघातयोः
					karmaghātayoḥ 
 | कर्मघातेषु
					karmaghāteṣu 
 |