| Singular | Dual | Plural |
| Nominative |
कर्मचेष्टा
karmaceṣṭā
|
कर्मचेष्टे
karmaceṣṭe
|
कर्मचेष्टाः
karmaceṣṭāḥ
|
| Vocative |
कर्मचेष्टे
karmaceṣṭe
|
कर्मचेष्टे
karmaceṣṭe
|
कर्मचेष्टाः
karmaceṣṭāḥ
|
| Accusative |
कर्मचेष्टाम्
karmaceṣṭām
|
कर्मचेष्टे
karmaceṣṭe
|
कर्मचेष्टाः
karmaceṣṭāḥ
|
| Instrumental |
कर्मचेष्टया
karmaceṣṭayā
|
कर्मचेष्टाभ्याम्
karmaceṣṭābhyām
|
कर्मचेष्टाभिः
karmaceṣṭābhiḥ
|
| Dative |
कर्मचेष्टायै
karmaceṣṭāyai
|
कर्मचेष्टाभ्याम्
karmaceṣṭābhyām
|
कर्मचेष्टाभ्यः
karmaceṣṭābhyaḥ
|
| Ablative |
कर्मचेष्टायाः
karmaceṣṭāyāḥ
|
कर्मचेष्टाभ्याम्
karmaceṣṭābhyām
|
कर्मचेष्टाभ्यः
karmaceṣṭābhyaḥ
|
| Genitive |
कर्मचेष्टायाः
karmaceṣṭāyāḥ
|
कर्मचेष्टयोः
karmaceṣṭayoḥ
|
कर्मचेष्टानाम्
karmaceṣṭānām
|
| Locative |
कर्मचेष्टायाम्
karmaceṣṭāyām
|
कर्मचेष्टयोः
karmaceṣṭayoḥ
|
कर्मचेष्टासु
karmaceṣṭāsu
|