|  | Singular | Dual | Plural | 
	      | Nominativo | कर्मचेष्टा
					karmaceṣṭā 
 | कर्मचेष्टे
					karmaceṣṭe 
 | कर्मचेष्टाः
					karmaceṣṭāḥ 
 | 
          | Vocativo | कर्मचेष्टे
					karmaceṣṭe 
 | कर्मचेष्टे
					karmaceṣṭe 
 | कर्मचेष्टाः
					karmaceṣṭāḥ 
 | 
          | Acusativo | कर्मचेष्टाम्
					karmaceṣṭām 
 | कर्मचेष्टे
					karmaceṣṭe 
 | कर्मचेष्टाः
					karmaceṣṭāḥ 
 | 
          | Instrumental | कर्मचेष्टया
					karmaceṣṭayā 
 | कर्मचेष्टाभ्याम्
					karmaceṣṭābhyām 
 | कर्मचेष्टाभिः
					karmaceṣṭābhiḥ 
 | 
          | Dativo | कर्मचेष्टायै
					karmaceṣṭāyai 
 | कर्मचेष्टाभ्याम्
					karmaceṣṭābhyām 
 | कर्मचेष्टाभ्यः
					karmaceṣṭābhyaḥ 
 | 
          | Ablativo | कर्मचेष्टायाः
					karmaceṣṭāyāḥ 
 | कर्मचेष्टाभ्याम्
					karmaceṣṭābhyām 
 | कर्मचेष्टाभ्यः
					karmaceṣṭābhyaḥ 
 | 
          | Genitivo | कर्मचेष्टायाः
					karmaceṣṭāyāḥ 
 | कर्मचेष्टयोः
					karmaceṣṭayoḥ 
 | कर्मचेष्टानाम्
					karmaceṣṭānām 
 | 
          | Locativo | कर्मचेष्टायाम्
					karmaceṣṭāyām 
 | कर्मचेष्टयोः
					karmaceṣṭayoḥ 
 | कर्मचेष्टासु
					karmaceṣṭāsu 
 |