Sanskrit tools

Sanskrit declension


Declension of कर्मनिष्ठ karmaniṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मनिष्ठम् karmaniṣṭham
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठानि karmaniṣṭhāni
Vocative कर्मनिष्ठ karmaniṣṭha
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठानि karmaniṣṭhāni
Accusative कर्मनिष्ठम् karmaniṣṭham
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठानि karmaniṣṭhāni
Instrumental कर्मनिष्ठेन karmaniṣṭhena
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठैः karmaniṣṭhaiḥ
Dative कर्मनिष्ठाय karmaniṣṭhāya
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठेभ्यः karmaniṣṭhebhyaḥ
Ablative कर्मनिष्ठात् karmaniṣṭhāt
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठेभ्यः karmaniṣṭhebhyaḥ
Genitive कर्मनिष्ठस्य karmaniṣṭhasya
कर्मनिष्ठयोः karmaniṣṭhayoḥ
कर्मनिष्ठानाम् karmaniṣṭhānām
Locative कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठयोः karmaniṣṭhayoḥ
कर्मनिष्ठेषु karmaniṣṭheṣu