| Singular | Dual | Plural |
Nominativo |
कर्मनिष्ठम्
karmaniṣṭham
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठानि
karmaniṣṭhāni
|
Vocativo |
कर्मनिष्ठ
karmaniṣṭha
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठानि
karmaniṣṭhāni
|
Acusativo |
कर्मनिष्ठम्
karmaniṣṭham
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठानि
karmaniṣṭhāni
|
Instrumental |
कर्मनिष्ठेन
karmaniṣṭhena
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठैः
karmaniṣṭhaiḥ
|
Dativo |
कर्मनिष्ठाय
karmaniṣṭhāya
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठेभ्यः
karmaniṣṭhebhyaḥ
|
Ablativo |
कर्मनिष्ठात्
karmaniṣṭhāt
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठेभ्यः
karmaniṣṭhebhyaḥ
|
Genitivo |
कर्मनिष्ठस्य
karmaniṣṭhasya
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठानाम्
karmaniṣṭhānām
|
Locativo |
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठेषु
karmaniṣṭheṣu
|