| Singular | Dual | Plural |
Nominative |
कर्मपाकः
karmapākaḥ
|
कर्मपाकौ
karmapākau
|
कर्मपाकाः
karmapākāḥ
|
Vocative |
कर्मपाक
karmapāka
|
कर्मपाकौ
karmapākau
|
कर्मपाकाः
karmapākāḥ
|
Accusative |
कर्मपाकम्
karmapākam
|
कर्मपाकौ
karmapākau
|
कर्मपाकान्
karmapākān
|
Instrumental |
कर्मपाकेण
karmapākeṇa
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकैः
karmapākaiḥ
|
Dative |
कर्मपाकाय
karmapākāya
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकेभ्यः
karmapākebhyaḥ
|
Ablative |
कर्मपाकात्
karmapākāt
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकेभ्यः
karmapākebhyaḥ
|
Genitive |
कर्मपाकस्य
karmapākasya
|
कर्मपाकयोः
karmapākayoḥ
|
कर्मपाकाणाम्
karmapākāṇām
|
Locative |
कर्मपाके
karmapāke
|
कर्मपाकयोः
karmapākayoḥ
|
कर्मपाकेषु
karmapākeṣu
|