| Singular | Dual | Plural |
| Nominativo |
कर्मपाकः
karmapākaḥ
|
कर्मपाकौ
karmapākau
|
कर्मपाकाः
karmapākāḥ
|
| Vocativo |
कर्मपाक
karmapāka
|
कर्मपाकौ
karmapākau
|
कर्मपाकाः
karmapākāḥ
|
| Acusativo |
कर्मपाकम्
karmapākam
|
कर्मपाकौ
karmapākau
|
कर्मपाकान्
karmapākān
|
| Instrumental |
कर्मपाकेण
karmapākeṇa
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकैः
karmapākaiḥ
|
| Dativo |
कर्मपाकाय
karmapākāya
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकेभ्यः
karmapākebhyaḥ
|
| Ablativo |
कर्मपाकात्
karmapākāt
|
कर्मपाकाभ्याम्
karmapākābhyām
|
कर्मपाकेभ्यः
karmapākebhyaḥ
|
| Genitivo |
कर्मपाकस्य
karmapākasya
|
कर्मपाकयोः
karmapākayoḥ
|
कर्मपाकाणाम्
karmapākāṇām
|
| Locativo |
कर्मपाके
karmapāke
|
कर्मपाकयोः
karmapākayoḥ
|
कर्मपाकेषु
karmapākeṣu
|