| Singular | Dual | Plural |
Nominative |
कर्मप्रवादः
karmapravādaḥ
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादाः
karmapravādāḥ
|
Vocative |
कर्मप्रवाद
karmapravāda
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादाः
karmapravādāḥ
|
Accusative |
कर्मप्रवादम्
karmapravādam
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादान्
karmapravādān
|
Instrumental |
कर्मप्रवादेन
karmapravādena
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादैः
karmapravādaiḥ
|
Dative |
कर्मप्रवादाय
karmapravādāya
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादेभ्यः
karmapravādebhyaḥ
|
Ablative |
कर्मप्रवादात्
karmapravādāt
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादेभ्यः
karmapravādebhyaḥ
|
Genitive |
कर्मप्रवादस्य
karmapravādasya
|
कर्मप्रवादयोः
karmapravādayoḥ
|
कर्मप्रवादानाम्
karmapravādānām
|
Locative |
कर्मप्रवादे
karmapravāde
|
कर्मप्रवादयोः
karmapravādayoḥ
|
कर्मप्रवादेषु
karmapravādeṣu
|