| Singular | Dual | Plural |
| Nominativo |
कर्मप्रवादः
karmapravādaḥ
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादाः
karmapravādāḥ
|
| Vocativo |
कर्मप्रवाद
karmapravāda
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादाः
karmapravādāḥ
|
| Acusativo |
कर्मप्रवादम्
karmapravādam
|
कर्मप्रवादौ
karmapravādau
|
कर्मप्रवादान्
karmapravādān
|
| Instrumental |
कर्मप्रवादेन
karmapravādena
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादैः
karmapravādaiḥ
|
| Dativo |
कर्मप्रवादाय
karmapravādāya
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादेभ्यः
karmapravādebhyaḥ
|
| Ablativo |
कर्मप्रवादात्
karmapravādāt
|
कर्मप्रवादाभ्याम्
karmapravādābhyām
|
कर्मप्रवादेभ्यः
karmapravādebhyaḥ
|
| Genitivo |
कर्मप्रवादस्य
karmapravādasya
|
कर्मप्रवादयोः
karmapravādayoḥ
|
कर्मप्रवादानाम्
karmapravādānām
|
| Locativo |
कर्मप्रवादे
karmapravāde
|
कर्मप्रवादयोः
karmapravādayoḥ
|
कर्मप्रवादेषु
karmapravādeṣu
|