Sanskrit tools

Sanskrit declension


Declension of कर्ममीमांसा karmamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्ममीमांसा karmamīmāṁsā
कर्ममीमांसे karmamīmāṁse
कर्ममीमांसाः karmamīmāṁsāḥ
Vocative कर्ममीमांसे karmamīmāṁse
कर्ममीमांसे karmamīmāṁse
कर्ममीमांसाः karmamīmāṁsāḥ
Accusative कर्ममीमांसाम् karmamīmāṁsām
कर्ममीमांसे karmamīmāṁse
कर्ममीमांसाः karmamīmāṁsāḥ
Instrumental कर्ममीमांसया karmamīmāṁsayā
कर्ममीमांसाभ्याम् karmamīmāṁsābhyām
कर्ममीमांसाभिः karmamīmāṁsābhiḥ
Dative कर्ममीमांसायै karmamīmāṁsāyai
कर्ममीमांसाभ्याम् karmamīmāṁsābhyām
कर्ममीमांसाभ्यः karmamīmāṁsābhyaḥ
Ablative कर्ममीमांसायाः karmamīmāṁsāyāḥ
कर्ममीमांसाभ्याम् karmamīmāṁsābhyām
कर्ममीमांसाभ्यः karmamīmāṁsābhyaḥ
Genitive कर्ममीमांसायाः karmamīmāṁsāyāḥ
कर्ममीमांसयोः karmamīmāṁsayoḥ
कर्ममीमांसानाम् karmamīmāṁsānām
Locative कर्ममीमांसायाम् karmamīmāṁsāyām
कर्ममीमांसयोः karmamīmāṁsayoḥ
कर्ममीमांसासु karmamīmāṁsāsu