| Singular | Dual | Plural |
| Nominative |
कर्ममीमांसा
karmamīmāṁsā
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
| Vocative |
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
| Accusative |
कर्ममीमांसाम्
karmamīmāṁsām
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
| Instrumental |
कर्ममीमांसया
karmamīmāṁsayā
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभिः
karmamīmāṁsābhiḥ
|
| Dative |
कर्ममीमांसायै
karmamīmāṁsāyai
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभ्यः
karmamīmāṁsābhyaḥ
|
| Ablative |
कर्ममीमांसायाः
karmamīmāṁsāyāḥ
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभ्यः
karmamīmāṁsābhyaḥ
|
| Genitive |
कर्ममीमांसायाः
karmamīmāṁsāyāḥ
|
कर्ममीमांसयोः
karmamīmāṁsayoḥ
|
कर्ममीमांसानाम्
karmamīmāṁsānām
|
| Locative |
कर्ममीमांसायाम्
karmamīmāṁsāyām
|
कर्ममीमांसयोः
karmamīmāṁsayoḥ
|
कर्ममीमांसासु
karmamīmāṁsāsu
|