| Singular | Dual | Plural |
Nominativo |
कर्ममीमांसा
karmamīmāṁsā
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
Vocativo |
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
Acusativo |
कर्ममीमांसाम्
karmamīmāṁsām
|
कर्ममीमांसे
karmamīmāṁse
|
कर्ममीमांसाः
karmamīmāṁsāḥ
|
Instrumental |
कर्ममीमांसया
karmamīmāṁsayā
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभिः
karmamīmāṁsābhiḥ
|
Dativo |
कर्ममीमांसायै
karmamīmāṁsāyai
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभ्यः
karmamīmāṁsābhyaḥ
|
Ablativo |
कर्ममीमांसायाः
karmamīmāṁsāyāḥ
|
कर्ममीमांसाभ्याम्
karmamīmāṁsābhyām
|
कर्ममीमांसाभ्यः
karmamīmāṁsābhyaḥ
|
Genitivo |
कर्ममीमांसायाः
karmamīmāṁsāyāḥ
|
कर्ममीमांसयोः
karmamīmāṁsayoḥ
|
कर्ममीमांसानाम्
karmamīmāṁsānām
|
Locativo |
कर्ममीमांसायाम्
karmamīmāṁsāyām
|
कर्ममीमांसयोः
karmamīmāṁsayoḥ
|
कर्ममीमांसासु
karmamīmāṁsāsu
|