Singular | Dual | Plural | |
Nominative |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
Vocative |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
Accusative |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
Instrumental |
कर्मवता
karmavatā |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भिः
karmavadbhiḥ |
Dative |
कर्मवते
karmavate |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भ्यः
karmavadbhyaḥ |
Ablative |
कर्मवतः
karmavataḥ |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भ्यः
karmavadbhyaḥ |
Genitive |
कर्मवतः
karmavataḥ |
कर्मवतोः
karmavatoḥ |
कर्मवताम्
karmavatām |
Locative |
कर्मवति
karmavati |
कर्मवतोः
karmavatoḥ |
कर्मवत्सु
karmavatsu |