| Singular | Dual | Plural | |
| Nominativo |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
| Vocativo |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
| Acusativo |
कर्मवत्
karmavat |
कर्मवती
karmavatī |
कर्मवन्ति
karmavanti |
| Instrumental |
कर्मवता
karmavatā |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भिः
karmavadbhiḥ |
| Dativo |
कर्मवते
karmavate |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भ्यः
karmavadbhyaḥ |
| Ablativo |
कर्मवतः
karmavataḥ |
कर्मवद्भ्याम्
karmavadbhyām |
कर्मवद्भ्यः
karmavadbhyaḥ |
| Genitivo |
कर्मवतः
karmavataḥ |
कर्मवतोः
karmavatoḥ |
कर्मवताम्
karmavatām |
| Locativo |
कर्मवति
karmavati |
कर्मवतोः
karmavatoḥ |
कर्मवत्सु
karmavatsu |