| Singular | Dual | Plural |
| Nominative |
कर्मवशिता
karmavaśitā
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
| Vocative |
कर्मवशिते
karmavaśite
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
| Accusative |
कर्मवशिताम्
karmavaśitām
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
| Instrumental |
कर्मवशितया
karmavaśitayā
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभिः
karmavaśitābhiḥ
|
| Dative |
कर्मवशितायै
karmavaśitāyai
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
| Ablative |
कर्मवशितायाः
karmavaśitāyāḥ
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
| Genitive |
कर्मवशितायाः
karmavaśitāyāḥ
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितानाम्
karmavaśitānām
|
| Locative |
कर्मवशितायाम्
karmavaśitāyām
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितासु
karmavaśitāsu
|