| Singular | Dual | Plural |
Nominativo |
कर्मवशिता
karmavaśitā
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
Vocativo |
कर्मवशिते
karmavaśite
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
Acusativo |
कर्मवशिताम्
karmavaśitām
|
कर्मवशिते
karmavaśite
|
कर्मवशिताः
karmavaśitāḥ
|
Instrumental |
कर्मवशितया
karmavaśitayā
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभिः
karmavaśitābhiḥ
|
Dativo |
कर्मवशितायै
karmavaśitāyai
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
Ablativo |
कर्मवशितायाः
karmavaśitāyāḥ
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशिताभ्यः
karmavaśitābhyaḥ
|
Genitivo |
कर्मवशितायाः
karmavaśitāyāḥ
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितानाम्
karmavaśitānām
|
Locativo |
कर्मवशितायाम्
karmavaśitāyām
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितासु
karmavaśitāsu
|