Sanskrit tools

Sanskrit declension


Declension of कर्मवशित karmavaśita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मवशितम् karmavaśitam
कर्मवशिते karmavaśite
कर्मवशितानि karmavaśitāni
Vocative कर्मवशित karmavaśita
कर्मवशिते karmavaśite
कर्मवशितानि karmavaśitāni
Accusative कर्मवशितम् karmavaśitam
कर्मवशिते karmavaśite
कर्मवशितानि karmavaśitāni
Instrumental कर्मवशितेन karmavaśitena
कर्मवशिताभ्याम् karmavaśitābhyām
कर्मवशितैः karmavaśitaiḥ
Dative कर्मवशिताय karmavaśitāya
कर्मवशिताभ्याम् karmavaśitābhyām
कर्मवशितेभ्यः karmavaśitebhyaḥ
Ablative कर्मवशितात् karmavaśitāt
कर्मवशिताभ्याम् karmavaśitābhyām
कर्मवशितेभ्यः karmavaśitebhyaḥ
Genitive कर्मवशितस्य karmavaśitasya
कर्मवशितयोः karmavaśitayoḥ
कर्मवशितानाम् karmavaśitānām
Locative कर्मवशिते karmavaśite
कर्मवशितयोः karmavaśitayoḥ
कर्मवशितेषु karmavaśiteṣu