| Singular | Dual | Plural |
Nominative |
कर्मवशितम्
karmavaśitam
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Vocative |
कर्मवशित
karmavaśita
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Accusative |
कर्मवशितम्
karmavaśitam
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Instrumental |
कर्मवशितेन
karmavaśitena
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितैः
karmavaśitaiḥ
|
Dative |
कर्मवशिताय
karmavaśitāya
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितेभ्यः
karmavaśitebhyaḥ
|
Ablative |
कर्मवशितात्
karmavaśitāt
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितेभ्यः
karmavaśitebhyaḥ
|
Genitive |
कर्मवशितस्य
karmavaśitasya
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितानाम्
karmavaśitānām
|
Locative |
कर्मवशिते
karmavaśite
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितेषु
karmavaśiteṣu
|