| Singular | Dual | Plural |
Nominativo |
कर्मवशितम्
karmavaśitam
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Vocativo |
कर्मवशित
karmavaśita
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Acusativo |
कर्मवशितम्
karmavaśitam
|
कर्मवशिते
karmavaśite
|
कर्मवशितानि
karmavaśitāni
|
Instrumental |
कर्मवशितेन
karmavaśitena
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितैः
karmavaśitaiḥ
|
Dativo |
कर्मवशिताय
karmavaśitāya
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितेभ्यः
karmavaśitebhyaḥ
|
Ablativo |
कर्मवशितात्
karmavaśitāt
|
कर्मवशिताभ्याम्
karmavaśitābhyām
|
कर्मवशितेभ्यः
karmavaśitebhyaḥ
|
Genitivo |
कर्मवशितस्य
karmavaśitasya
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितानाम्
karmavaśitānām
|
Locativo |
कर्मवशिते
karmavaśite
|
कर्मवशितयोः
karmavaśitayoḥ
|
कर्मवशितेषु
karmavaśiteṣu
|