Sanskrit tools

Sanskrit declension


Declension of कर्मविघ्न karmavighna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मविघ्नः karmavighnaḥ
कर्मविघ्नौ karmavighnau
कर्मविघ्नाः karmavighnāḥ
Vocative कर्मविघ्न karmavighna
कर्मविघ्नौ karmavighnau
कर्मविघ्नाः karmavighnāḥ
Accusative कर्मविघ्नम् karmavighnam
कर्मविघ्नौ karmavighnau
कर्मविघ्नान् karmavighnān
Instrumental कर्मविघ्नेन karmavighnena
कर्मविघ्नाभ्याम् karmavighnābhyām
कर्मविघ्नैः karmavighnaiḥ
Dative कर्मविघ्नाय karmavighnāya
कर्मविघ्नाभ्याम् karmavighnābhyām
कर्मविघ्नेभ्यः karmavighnebhyaḥ
Ablative कर्मविघ्नात् karmavighnāt
कर्मविघ्नाभ्याम् karmavighnābhyām
कर्मविघ्नेभ्यः karmavighnebhyaḥ
Genitive कर्मविघ्नस्य karmavighnasya
कर्मविघ्नयोः karmavighnayoḥ
कर्मविघ्नानाम् karmavighnānām
Locative कर्मविघ्ने karmavighne
कर्मविघ्नयोः karmavighnayoḥ
कर्मविघ्नेषु karmavighneṣu