| Singular | Dual | Plural |
Nominativo |
कर्मविघ्नः
karmavighnaḥ
|
कर्मविघ्नौ
karmavighnau
|
कर्मविघ्नाः
karmavighnāḥ
|
Vocativo |
कर्मविघ्न
karmavighna
|
कर्मविघ्नौ
karmavighnau
|
कर्मविघ्नाः
karmavighnāḥ
|
Acusativo |
कर्मविघ्नम्
karmavighnam
|
कर्मविघ्नौ
karmavighnau
|
कर्मविघ्नान्
karmavighnān
|
Instrumental |
कर्मविघ्नेन
karmavighnena
|
कर्मविघ्नाभ्याम्
karmavighnābhyām
|
कर्मविघ्नैः
karmavighnaiḥ
|
Dativo |
कर्मविघ्नाय
karmavighnāya
|
कर्मविघ्नाभ्याम्
karmavighnābhyām
|
कर्मविघ्नेभ्यः
karmavighnebhyaḥ
|
Ablativo |
कर्मविघ्नात्
karmavighnāt
|
कर्मविघ्नाभ्याम्
karmavighnābhyām
|
कर्मविघ्नेभ्यः
karmavighnebhyaḥ
|
Genitivo |
कर्मविघ्नस्य
karmavighnasya
|
कर्मविघ्नयोः
karmavighnayoḥ
|
कर्मविघ्नानाम्
karmavighnānām
|
Locativo |
कर्मविघ्ने
karmavighne
|
कर्मविघ्नयोः
karmavighnayoḥ
|
कर्मविघ्नेषु
karmavighneṣu
|