Sanskrit tools

Sanskrit declension


Declension of कर्मसंन्यासिक karmasaṁnyāsika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसंन्यासिकम् karmasaṁnyāsikam
कर्मसंन्यासिके karmasaṁnyāsike
कर्मसंन्यासिकानि karmasaṁnyāsikāni
Vocative कर्मसंन्यासिक karmasaṁnyāsika
कर्मसंन्यासिके karmasaṁnyāsike
कर्मसंन्यासिकानि karmasaṁnyāsikāni
Accusative कर्मसंन्यासिकम् karmasaṁnyāsikam
कर्मसंन्यासिके karmasaṁnyāsike
कर्मसंन्यासिकानि karmasaṁnyāsikāni
Instrumental कर्मसंन्यासिकेन karmasaṁnyāsikena
कर्मसंन्यासिकाभ्याम् karmasaṁnyāsikābhyām
कर्मसंन्यासिकैः karmasaṁnyāsikaiḥ
Dative कर्मसंन्यासिकाय karmasaṁnyāsikāya
कर्मसंन्यासिकाभ्याम् karmasaṁnyāsikābhyām
कर्मसंन्यासिकेभ्यः karmasaṁnyāsikebhyaḥ
Ablative कर्मसंन्यासिकात् karmasaṁnyāsikāt
कर्मसंन्यासिकाभ्याम् karmasaṁnyāsikābhyām
कर्मसंन्यासिकेभ्यः karmasaṁnyāsikebhyaḥ
Genitive कर्मसंन्यासिकस्य karmasaṁnyāsikasya
कर्मसंन्यासिकयोः karmasaṁnyāsikayoḥ
कर्मसंन्यासिकानाम् karmasaṁnyāsikānām
Locative कर्मसंन्यासिके karmasaṁnyāsike
कर्मसंन्यासिकयोः karmasaṁnyāsikayoḥ
कर्मसंन्यासिकेषु karmasaṁnyāsikeṣu