| Singular | Dual | Plural |
| Nominativo |
कर्मसंन्यासिकम्
karmasaṁnyāsikam
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकानि
karmasaṁnyāsikāni
|
| Vocativo |
कर्मसंन्यासिक
karmasaṁnyāsika
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकानि
karmasaṁnyāsikāni
|
| Acusativo |
कर्मसंन्यासिकम्
karmasaṁnyāsikam
|
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकानि
karmasaṁnyāsikāni
|
| Instrumental |
कर्मसंन्यासिकेन
karmasaṁnyāsikena
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकैः
karmasaṁnyāsikaiḥ
|
| Dativo |
कर्मसंन्यासिकाय
karmasaṁnyāsikāya
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकेभ्यः
karmasaṁnyāsikebhyaḥ
|
| Ablativo |
कर्मसंन्यासिकात्
karmasaṁnyāsikāt
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकेभ्यः
karmasaṁnyāsikebhyaḥ
|
| Genitivo |
कर्मसंन्यासिकस्य
karmasaṁnyāsikasya
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकानाम्
karmasaṁnyāsikānām
|
| Locativo |
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकेषु
karmasaṁnyāsikeṣu
|