Sanskrit tools

Sanskrit declension


Declension of कर्मसंभव karmasaṁbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसंभवः karmasaṁbhavaḥ
कर्मसंभवौ karmasaṁbhavau
कर्मसंभवाः karmasaṁbhavāḥ
Vocative कर्मसंभव karmasaṁbhava
कर्मसंभवौ karmasaṁbhavau
कर्मसंभवाः karmasaṁbhavāḥ
Accusative कर्मसंभवम् karmasaṁbhavam
कर्मसंभवौ karmasaṁbhavau
कर्मसंभवान् karmasaṁbhavān
Instrumental कर्मसंभवेन karmasaṁbhavena
कर्मसंभवाभ्याम् karmasaṁbhavābhyām
कर्मसंभवैः karmasaṁbhavaiḥ
Dative कर्मसंभवाय karmasaṁbhavāya
कर्मसंभवाभ्याम् karmasaṁbhavābhyām
कर्मसंभवेभ्यः karmasaṁbhavebhyaḥ
Ablative कर्मसंभवात् karmasaṁbhavāt
कर्मसंभवाभ्याम् karmasaṁbhavābhyām
कर्मसंभवेभ्यः karmasaṁbhavebhyaḥ
Genitive कर्मसंभवस्य karmasaṁbhavasya
कर्मसंभवयोः karmasaṁbhavayoḥ
कर्मसंभवानाम् karmasaṁbhavānām
Locative कर्मसंभवे karmasaṁbhave
कर्मसंभवयोः karmasaṁbhavayoḥ
कर्मसंभवेषु karmasaṁbhaveṣu