| Singular | Dual | Plural |
Nominativo |
कर्मसंभवः
karmasaṁbhavaḥ
|
कर्मसंभवौ
karmasaṁbhavau
|
कर्मसंभवाः
karmasaṁbhavāḥ
|
Vocativo |
कर्मसंभव
karmasaṁbhava
|
कर्मसंभवौ
karmasaṁbhavau
|
कर्मसंभवाः
karmasaṁbhavāḥ
|
Acusativo |
कर्मसंभवम्
karmasaṁbhavam
|
कर्मसंभवौ
karmasaṁbhavau
|
कर्मसंभवान्
karmasaṁbhavān
|
Instrumental |
कर्मसंभवेन
karmasaṁbhavena
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवैः
karmasaṁbhavaiḥ
|
Dativo |
कर्मसंभवाय
karmasaṁbhavāya
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवेभ्यः
karmasaṁbhavebhyaḥ
|
Ablativo |
कर्मसंभवात्
karmasaṁbhavāt
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवेभ्यः
karmasaṁbhavebhyaḥ
|
Genitivo |
कर्मसंभवस्य
karmasaṁbhavasya
|
कर्मसंभवयोः
karmasaṁbhavayoḥ
|
कर्मसंभवानाम्
karmasaṁbhavānām
|
Locativo |
कर्मसंभवे
karmasaṁbhave
|
कर्मसंभवयोः
karmasaṁbhavayoḥ
|
कर्मसंभवेषु
karmasaṁbhaveṣu
|